A 1173-21(5) Mṛtyuñjaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1173/21
Title: Mṛtyuñjaya
Dimensions: 24 x 8 cm x 25 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/356
Remarks:


Reel No. A 1173-21 Inventory No. 97828

Title Mṛtyuñjayastotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 24.0 x 8.0 cm

Folios *25

Lines per Folio 8

Place of Deposit NAK

Accession No. 8/356

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāyaḥ (!) ||

kailāśasyāṅgare śrīṭhā sūddhasphaṭikasaṃṇibhe (!) |

tamoguṇavihīne tu jarāmṛtyu vivarjitre ||

sarvārtha saṃpradādhāre (!) sarvvajñānakṛtālaye |

kṛtāñjalipuṭo bhūtvā sukhāsīnaṃ sadāśivaḥ ||

papṛccha prato bhūtvā jānubhyāmavaniṃgataḥ |

kenopāyena deveśa cirāyurlomaśo bhavet ||

tan me vrūhi mahādeva lokānāṃ hitakāmyayā |

śrīsadāśiva uvāca || (exp. 11b:1–5)

End

evaṃ samkīrttayed astu (!) śuciprayatamānasa |

bhaktā śṛnoti yo brahman mṛtyuñjaya namostu te || (!)

nāpamṛtyubhayaṃ tasya juktakāle (!) ca laṃghayet |

vyādhayo nopapadyaṃte nopasaṃgabhayavet (!) ||

tābhyā saṃtatarekāle (!) saptekārvattane (!) kṛte mṛtyu najāyate …

satamā(!) varttayedyastu satameva (!) sa jīvati

…|| iti śrī |śiṃvadaṃ (!) rahasye paramaṃ devaṃ harati pāpa sadā [[ dusvapnanāśanaṃ puṇyaṃ sarvavi++ḥ || (exp. 14a5-14b1)

Colophon

iti mṛtyuṃjay (!) samāptaḥ (exp.14b:1) (exp. 14b1)

Microfilm Details

Reel No. A1173/21

Date of Filming 18-01-1987

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by AiSh\RA(MS)

Date 24-11-2003

Bibliography